गृञ्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृञ्जत् / गृञ्जद्
गृञ्जन्ती
गृञ्जन्ति
सम्बोधन
गृञ्जत् / गृञ्जद्
गृञ्जन्ती
गृञ्जन्ति
द्वितीया
गृञ्जत् / गृञ्जद्
गृञ्जन्ती
गृञ्जन्ति
तृतीया
गृञ्जता
गृञ्जद्भ्याम्
गृञ्जद्भिः
चतुर्थी
गृञ्जते
गृञ्जद्भ्याम्
गृञ्जद्भ्यः
पञ्चमी
गृञ्जतः
गृञ्जद्भ्याम्
गृञ्जद्भ्यः
षष्ठी
गृञ्जतः
गृञ्जतोः
गृञ्जताम्
सप्तमी
गृञ्जति
गृञ्जतोः
गृञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
गृञ्जत् / गृञ्जद्
गृञ्जन्ती
गृञ्जन्ति
सम्बोधन
गृञ्जत् / गृञ्जद्
गृञ्जन्ती
गृञ्जन्ति
द्वितीया
गृञ्जत् / गृञ्जद्
गृञ्जन्ती
गृञ्जन्ति
तृतीया
गृञ्जता
गृञ्जद्भ्याम्
गृञ्जद्भिः
चतुर्थी
गृञ्जते
गृञ्जद्भ्याम्
गृञ्जद्भ्यः
पञ्चमी
गृञ्जतः
गृञ्जद्भ्याम्
गृञ्जद्भ्यः
षष्ठी
गृञ्जतः
गृञ्जतोः
गृञ्जताम्
सप्तमी
गृञ्जति
गृञ्जतोः
गृञ्जत्सु


अन्याः