गृजितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृजितवत् / गृजितवद्
गृजितवती
गृजितवन्ति
सम्बोधन
गृजितवत् / गृजितवद्
गृजितवती
गृजितवन्ति
द्वितीया
गृजितवत् / गृजितवद्
गृजितवती
गृजितवन्ति
तृतीया
गृजितवता
गृजितवद्भ्याम्
गृजितवद्भिः
चतुर्थी
गृजितवते
गृजितवद्भ्याम्
गृजितवद्भ्यः
पञ्चमी
गृजितवतः
गृजितवद्भ्याम्
गृजितवद्भ्यः
षष्ठी
गृजितवतः
गृजितवतोः
गृजितवताम्
सप्तमी
गृजितवति
गृजितवतोः
गृजितवत्सु
 
एक
द्वि
बहु
प्रथमा
गृजितवत् / गृजितवद्
गृजितवती
गृजितवन्ति
सम्बोधन
गृजितवत् / गृजितवद्
गृजितवती
गृजितवन्ति
द्वितीया
गृजितवत् / गृजितवद्
गृजितवती
गृजितवन्ति
तृतीया
गृजितवता
गृजितवद्भ्याम्
गृजितवद्भिः
चतुर्थी
गृजितवते
गृजितवद्भ्याम्
गृजितवद्भ्यः
पञ्चमी
गृजितवतः
गृजितवद्भ्याम्
गृजितवद्भ्यः
षष्ठी
गृजितवतः
गृजितवतोः
गृजितवताम्
सप्तमी
गृजितवति
गृजितवतोः
गृजितवत्सु


अन्याः