गूहमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूहमाना
गूहमाने
गूहमानाः
सम्बोधन
गूहमाने
गूहमाने
गूहमानाः
द्वितीया
गूहमानाम्
गूहमाने
गूहमानाः
तृतीया
गूहमानया
गूहमानाभ्याम्
गूहमानाभिः
चतुर्थी
गूहमानायै
गूहमानाभ्याम्
गूहमानाभ्यः
पञ्चमी
गूहमानायाः
गूहमानाभ्याम्
गूहमानाभ्यः
षष्ठी
गूहमानायाः
गूहमानयोः
गूहमानानाम्
सप्तमी
गूहमानायाम्
गूहमानयोः
गूहमानासु
 
एक
द्वि
बहु
प्रथमा
गूहमाना
गूहमाने
गूहमानाः
सम्बोधन
गूहमाने
गूहमाने
गूहमानाः
द्वितीया
गूहमानाम्
गूहमाने
गूहमानाः
तृतीया
गूहमानया
गूहमानाभ्याम्
गूहमानाभिः
चतुर्थी
गूहमानायै
गूहमानाभ्याम्
गूहमानाभ्यः
पञ्चमी
गूहमानायाः
गूहमानाभ्याम्
गूहमानाभ्यः
षष्ठी
गूहमानायाः
गूहमानयोः
गूहमानानाम्
सप्तमी
गूहमानायाम्
गूहमानयोः
गूहमानासु


अन्याः