गूहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूहनीयः
गूहनीयौ
गूहनीयाः
सम्बोधन
गूहनीय
गूहनीयौ
गूहनीयाः
द्वितीया
गूहनीयम्
गूहनीयौ
गूहनीयान्
तृतीया
गूहनीयेन
गूहनीयाभ्याम्
गूहनीयैः
चतुर्थी
गूहनीयाय
गूहनीयाभ्याम्
गूहनीयेभ्यः
पञ्चमी
गूहनीयात् / गूहनीयाद्
गूहनीयाभ्याम्
गूहनीयेभ्यः
षष्ठी
गूहनीयस्य
गूहनीययोः
गूहनीयानाम्
सप्तमी
गूहनीये
गूहनीययोः
गूहनीयेषु
 
एक
द्वि
बहु
प्रथमा
गूहनीयः
गूहनीयौ
गूहनीयाः
सम्बोधन
गूहनीय
गूहनीयौ
गूहनीयाः
द्वितीया
गूहनीयम्
गूहनीयौ
गूहनीयान्
तृतीया
गूहनीयेन
गूहनीयाभ्याम्
गूहनीयैः
चतुर्थी
गूहनीयाय
गूहनीयाभ्याम्
गूहनीयेभ्यः
पञ्चमी
गूहनीयात् / गूहनीयाद्
गूहनीयाभ्याम्
गूहनीयेभ्यः
षष्ठी
गूहनीयस्य
गूहनीययोः
गूहनीयानाम्
सप्तमी
गूहनीये
गूहनीययोः
गूहनीयेषु


अन्याः