गूर्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्व्यः
गूर्व्यौ
गूर्व्याः
सम्बोधन
गूर्व्य
गूर्व्यौ
गूर्व्याः
द्वितीया
गूर्व्यम्
गूर्व्यौ
गूर्व्यान्
तृतीया
गूर्व्येण
गूर्व्याभ्याम्
गूर्व्यैः
चतुर्थी
गूर्व्याय
गूर्व्याभ्याम्
गूर्व्येभ्यः
पञ्चमी
गूर्व्यात् / गूर्व्याद्
गूर्व्याभ्याम्
गूर्व्येभ्यः
षष्ठी
गूर्व्यस्य
गूर्व्ययोः
गूर्व्याणाम्
सप्तमी
गूर्व्ये
गूर्व्ययोः
गूर्व्येषु
 
एक
द्वि
बहु
प्रथमा
गूर्व्यः
गूर्व्यौ
गूर्व्याः
सम्बोधन
गूर्व्य
गूर्व्यौ
गूर्व्याः
द्वितीया
गूर्व्यम्
गूर्व्यौ
गूर्व्यान्
तृतीया
गूर्व्येण
गूर्व्याभ्याम्
गूर्व्यैः
चतुर्थी
गूर्व्याय
गूर्व्याभ्याम्
गूर्व्येभ्यः
पञ्चमी
गूर्व्यात् / गूर्व्याद्
गूर्व्याभ्याम्
गूर्व्येभ्यः
षष्ठी
गूर्व्यस्य
गूर्व्ययोः
गूर्व्याणाम्
सप्तमी
गूर्व्ये
गूर्व्ययोः
गूर्व्येषु


अन्याः