गूर्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्वत् / गूर्वद्
गूर्वन्ती
गूर्वन्ति
सम्बोधन
गूर्वत् / गूर्वद्
गूर्वन्ती
गूर्वन्ति
द्वितीया
गूर्वत् / गूर्वद्
गूर्वन्ती
गूर्वन्ति
तृतीया
गूर्वता
गूर्वद्भ्याम्
गूर्वद्भिः
चतुर्थी
गूर्वते
गूर्वद्भ्याम्
गूर्वद्भ्यः
पञ्चमी
गूर्वतः
गूर्वद्भ्याम्
गूर्वद्भ्यः
षष्ठी
गूर्वतः
गूर्वतोः
गूर्वताम्
सप्तमी
गूर्वति
गूर्वतोः
गूर्वत्सु
 
एक
द्वि
बहु
प्रथमा
गूर्वत् / गूर्वद्
गूर्वन्ती
गूर्वन्ति
सम्बोधन
गूर्वत् / गूर्वद्
गूर्वन्ती
गूर्वन्ति
द्वितीया
गूर्वत् / गूर्वद्
गूर्वन्ती
गूर्वन्ति
तृतीया
गूर्वता
गूर्वद्भ्याम्
गूर्वद्भिः
चतुर्थी
गूर्वते
गूर्वद्भ्याम्
गूर्वद्भ्यः
पञ्चमी
गूर्वतः
गूर्वद्भ्याम्
गूर्वद्भ्यः
षष्ठी
गूर्वतः
गूर्वतोः
गूर्वताम्
सप्तमी
गूर्वति
गूर्वतोः
गूर्वत्सु


अन्याः