गूर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्दितवत् / गूर्दितवद्
गूर्दितवती
गूर्दितवन्ति
सम्बोधन
गूर्दितवत् / गूर्दितवद्
गूर्दितवती
गूर्दितवन्ति
द्वितीया
गूर्दितवत् / गूर्दितवद्
गूर्दितवती
गूर्दितवन्ति
तृतीया
गूर्दितवता
गूर्दितवद्भ्याम्
गूर्दितवद्भिः
चतुर्थी
गूर्दितवते
गूर्दितवद्भ्याम्
गूर्दितवद्भ्यः
पञ्चमी
गूर्दितवतः
गूर्दितवद्भ्याम्
गूर्दितवद्भ्यः
षष्ठी
गूर्दितवतः
गूर्दितवतोः
गूर्दितवताम्
सप्तमी
गूर्दितवति
गूर्दितवतोः
गूर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
गूर्दितवत् / गूर्दितवद्
गूर्दितवती
गूर्दितवन्ति
सम्बोधन
गूर्दितवत् / गूर्दितवद्
गूर्दितवती
गूर्दितवन्ति
द्वितीया
गूर्दितवत् / गूर्दितवद्
गूर्दितवती
गूर्दितवन्ति
तृतीया
गूर्दितवता
गूर्दितवद्भ्याम्
गूर्दितवद्भिः
चतुर्थी
गूर्दितवते
गूर्दितवद्भ्याम्
गूर्दितवद्भ्यः
पञ्चमी
गूर्दितवतः
गूर्दितवद्भ्याम्
गूर्दितवद्भ्यः
षष्ठी
गूर्दितवतः
गूर्दितवतोः
गूर्दितवताम्
सप्तमी
गूर्दितवति
गूर्दितवतोः
गूर्दितवत्सु


अन्याः