गूर्दयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्दयितव्यः
गूर्दयितव्यौ
गूर्दयितव्याः
सम्बोधन
गूर्दयितव्य
गूर्दयितव्यौ
गूर्दयितव्याः
द्वितीया
गूर्दयितव्यम्
गूर्दयितव्यौ
गूर्दयितव्यान्
तृतीया
गूर्दयितव्येन
गूर्दयितव्याभ्याम्
गूर्दयितव्यैः
चतुर्थी
गूर्दयितव्याय
गूर्दयितव्याभ्याम्
गूर्दयितव्येभ्यः
पञ्चमी
गूर्दयितव्यात् / गूर्दयितव्याद्
गूर्दयितव्याभ्याम्
गूर्दयितव्येभ्यः
षष्ठी
गूर्दयितव्यस्य
गूर्दयितव्ययोः
गूर्दयितव्यानाम्
सप्तमी
गूर्दयितव्ये
गूर्दयितव्ययोः
गूर्दयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गूर्दयितव्यः
गूर्दयितव्यौ
गूर्दयितव्याः
सम्बोधन
गूर्दयितव्य
गूर्दयितव्यौ
गूर्दयितव्याः
द्वितीया
गूर्दयितव्यम्
गूर्दयितव्यौ
गूर्दयितव्यान्
तृतीया
गूर्दयितव्येन
गूर्दयितव्याभ्याम्
गूर्दयितव्यैः
चतुर्थी
गूर्दयितव्याय
गूर्दयितव्याभ्याम्
गूर्दयितव्येभ्यः
पञ्चमी
गूर्दयितव्यात् / गूर्दयितव्याद्
गूर्दयितव्याभ्याम्
गूर्दयितव्येभ्यः
षष्ठी
गूर्दयितव्यस्य
गूर्दयितव्ययोः
गूर्दयितव्यानाम्
सप्तमी
गूर्दयितव्ये
गूर्दयितव्ययोः
गूर्दयितव्येषु


अन्याः