गूर्दयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्दयत् / गूर्दयद्
गूर्दयन्ती
गूर्दयन्ति
सम्बोधन
गूर्दयत् / गूर्दयद्
गूर्दयन्ती
गूर्दयन्ति
द्वितीया
गूर्दयत् / गूर्दयद्
गूर्दयन्ती
गूर्दयन्ति
तृतीया
गूर्दयता
गूर्दयद्भ्याम्
गूर्दयद्भिः
चतुर्थी
गूर्दयते
गूर्दयद्भ्याम्
गूर्दयद्भ्यः
पञ्चमी
गूर्दयतः
गूर्दयद्भ्याम्
गूर्दयद्भ्यः
षष्ठी
गूर्दयतः
गूर्दयतोः
गूर्दयताम्
सप्तमी
गूर्दयति
गूर्दयतोः
गूर्दयत्सु
 
एक
द्वि
बहु
प्रथमा
गूर्दयत् / गूर्दयद्
गूर्दयन्ती
गूर्दयन्ति
सम्बोधन
गूर्दयत् / गूर्दयद्
गूर्दयन्ती
गूर्दयन्ति
द्वितीया
गूर्दयत् / गूर्दयद्
गूर्दयन्ती
गूर्दयन्ति
तृतीया
गूर्दयता
गूर्दयद्भ्याम्
गूर्दयद्भिः
चतुर्थी
गूर्दयते
गूर्दयद्भ्याम्
गूर्दयद्भ्यः
पञ्चमी
गूर्दयतः
गूर्दयद्भ्याम्
गूर्दयद्भ्यः
षष्ठी
गूर्दयतः
गूर्दयतोः
गूर्दयताम्
सप्तमी
गूर्दयति
गूर्दयतोः
गूर्दयत्सु


अन्याः