गूर्णवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्णवत् / गूर्णवद्
गूर्णवती
गूर्णवन्ति
सम्बोधन
गूर्णवत् / गूर्णवद्
गूर्णवती
गूर्णवन्ति
द्वितीया
गूर्णवत् / गूर्णवद्
गूर्णवती
गूर्णवन्ति
तृतीया
गूर्णवता
गूर्णवद्भ्याम्
गूर्णवद्भिः
चतुर्थी
गूर्णवते
गूर्णवद्भ्याम्
गूर्णवद्भ्यः
पञ्चमी
गूर्णवतः
गूर्णवद्भ्याम्
गूर्णवद्भ्यः
षष्ठी
गूर्णवतः
गूर्णवतोः
गूर्णवताम्
सप्तमी
गूर्णवति
गूर्णवतोः
गूर्णवत्सु
 
एक
द्वि
बहु
प्रथमा
गूर्णवत् / गूर्णवद्
गूर्णवती
गूर्णवन्ति
सम्बोधन
गूर्णवत् / गूर्णवद्
गूर्णवती
गूर्णवन्ति
द्वितीया
गूर्णवत् / गूर्णवद्
गूर्णवती
गूर्णवन्ति
तृतीया
गूर्णवता
गूर्णवद्भ्याम्
गूर्णवद्भिः
चतुर्थी
गूर्णवते
गूर्णवद्भ्याम्
गूर्णवद्भ्यः
पञ्चमी
गूर्णवतः
गूर्णवद्भ्याम्
गूर्णवद्भ्यः
षष्ठी
गूर्णवतः
गूर्णवतोः
गूर्णवताम्
सप्तमी
गूर्णवति
गूर्णवतोः
गूर्णवत्सु


अन्याः