गूरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूरितवत् / गूरितवद्
गूरितवती
गूरितवन्ति
सम्बोधन
गूरितवत् / गूरितवद्
गूरितवती
गूरितवन्ति
द्वितीया
गूरितवत् / गूरितवद्
गूरितवती
गूरितवन्ति
तृतीया
गूरितवता
गूरितवद्भ्याम्
गूरितवद्भिः
चतुर्थी
गूरितवते
गूरितवद्भ्याम्
गूरितवद्भ्यः
पञ्चमी
गूरितवतः
गूरितवद्भ्याम्
गूरितवद्भ्यः
षष्ठी
गूरितवतः
गूरितवतोः
गूरितवताम्
सप्तमी
गूरितवति
गूरितवतोः
गूरितवत्सु
 
एक
द्वि
बहु
प्रथमा
गूरितवत् / गूरितवद्
गूरितवती
गूरितवन्ति
सम्बोधन
गूरितवत् / गूरितवद्
गूरितवती
गूरितवन्ति
द्वितीया
गूरितवत् / गूरितवद्
गूरितवती
गूरितवन्ति
तृतीया
गूरितवता
गूरितवद्भ्याम्
गूरितवद्भिः
चतुर्थी
गूरितवते
गूरितवद्भ्याम्
गूरितवद्भ्यः
पञ्चमी
गूरितवतः
गूरितवद्भ्याम्
गूरितवद्भ्यः
षष्ठी
गूरितवतः
गूरितवतोः
गूरितवताम्
सप्तमी
गूरितवति
गूरितवतोः
गूरितवत्सु


अन्याः