गूनवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूनवत् / गूनवद्
गूनवती
गूनवन्ति
सम्बोधन
गूनवत् / गूनवद्
गूनवती
गूनवन्ति
द्वितीया
गूनवत् / गूनवद्
गूनवती
गूनवन्ति
तृतीया
गूनवता
गूनवद्भ्याम्
गूनवद्भिः
चतुर्थी
गूनवते
गूनवद्भ्याम्
गूनवद्भ्यः
पञ्चमी
गूनवतः
गूनवद्भ्याम्
गूनवद्भ्यः
षष्ठी
गूनवतः
गूनवतोः
गूनवताम्
सप्तमी
गूनवति
गूनवतोः
गूनवत्सु
 
एक
द्वि
बहु
प्रथमा
गूनवत् / गूनवद्
गूनवती
गूनवन्ति
सम्बोधन
गूनवत् / गूनवद्
गूनवती
गूनवन्ति
द्वितीया
गूनवत् / गूनवद्
गूनवती
गूनवन्ति
तृतीया
गूनवता
गूनवद्भ्याम्
गूनवद्भिः
चतुर्थी
गूनवते
गूनवद्भ्याम्
गूनवद्भ्यः
पञ्चमी
गूनवतः
गूनवद्भ्याम्
गूनवद्भ्यः
षष्ठी
गूनवतः
गूनवतोः
गूनवताम्
सप्तमी
गूनवति
गूनवतोः
गूनवत्सु


अन्याः