गूढवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूढवती
गूढवत्यौ
गूढवत्यः
सम्बोधन
गूढवति
गूढवत्यौ
गूढवत्यः
द्वितीया
गूढवतीम्
गूढवत्यौ
गूढवतीः
तृतीया
गूढवत्या
गूढवतीभ्याम्
गूढवतीभिः
चतुर्थी
गूढवत्यै
गूढवतीभ्याम्
गूढवतीभ्यः
पञ्चमी
गूढवत्याः
गूढवतीभ्याम्
गूढवतीभ्यः
षष्ठी
गूढवत्याः
गूढवत्योः
गूढवतीनाम्
सप्तमी
गूढवत्याम्
गूढवत्योः
गूढवतीषु
 
एक
द्वि
बहु
प्रथमा
गूढवती
गूढवत्यौ
गूढवत्यः
सम्बोधन
गूढवति
गूढवत्यौ
गूढवत्यः
द्वितीया
गूढवतीम्
गूढवत्यौ
गूढवतीः
तृतीया
गूढवत्या
गूढवतीभ्याम्
गूढवतीभिः
चतुर्थी
गूढवत्यै
गूढवतीभ्याम्
गूढवतीभ्यः
पञ्चमी
गूढवत्याः
गूढवतीभ्याम्
गूढवतीभ्यः
षष्ठी
गूढवत्याः
गूढवत्योः
गूढवतीनाम्
सप्तमी
गूढवत्याम्
गूढवत्योः
गूढवतीषु


अन्याः