गुवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुवत् / गुवद्
गुवन्ती / गुवती
गुवन्ति
सम्बोधन
गुवत् / गुवद्
गुवन्ती / गुवती
गुवन्ति
द्वितीया
गुवत् / गुवद्
गुवन्ती / गुवती
गुवन्ति
तृतीया
गुवता
गुवद्भ्याम्
गुवद्भिः
चतुर्थी
गुवते
गुवद्भ्याम्
गुवद्भ्यः
पञ्चमी
गुवतः
गुवद्भ्याम्
गुवद्भ्यः
षष्ठी
गुवतः
गुवतोः
गुवताम्
सप्तमी
गुवति
गुवतोः
गुवत्सु
 
एक
द्वि
बहु
प्रथमा
गुवत् / गुवद्
गुवन्ती / गुवती
गुवन्ति
सम्बोधन
गुवत् / गुवद्
गुवन्ती / गुवती
गुवन्ति
द्वितीया
गुवत् / गुवद्
गुवन्ती / गुवती
गुवन्ति
तृतीया
गुवता
गुवद्भ्याम्
गुवद्भिः
चतुर्थी
गुवते
गुवद्भ्याम्
गुवद्भ्यः
पञ्चमी
गुवतः
गुवद्भ्याम्
गुवद्भ्यः
षष्ठी
गुवतः
गुवतोः
गुवताम्
सप्तमी
गुवति
गुवतोः
गुवत्सु


अन्याः