गुर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुर्द्यः
गुर्द्यौ
गुर्द्याः
सम्बोधन
गुर्द्य
गुर्द्यौ
गुर्द्याः
द्वितीया
गुर्द्यम्
गुर्द्यौ
गुर्द्यान्
तृतीया
गुर्द्येन
गुर्द्याभ्याम्
गुर्द्यैः
चतुर्थी
गुर्द्याय
गुर्द्याभ्याम्
गुर्द्येभ्यः
पञ्चमी
गुर्द्यात् / गुर्द्याद्
गुर्द्याभ्याम्
गुर्द्येभ्यः
षष्ठी
गुर्द्यस्य
गुर्द्ययोः
गुर्द्यानाम्
सप्तमी
गुर्द्ये
गुर्द्ययोः
गुर्द्येषु
 
एक
द्वि
बहु
प्रथमा
गुर्द्यः
गुर्द्यौ
गुर्द्याः
सम्बोधन
गुर्द्य
गुर्द्यौ
गुर्द्याः
द्वितीया
गुर्द्यम्
गुर्द्यौ
गुर्द्यान्
तृतीया
गुर्द्येन
गुर्द्याभ्याम्
गुर्द्यैः
चतुर्थी
गुर्द्याय
गुर्द्याभ्याम्
गुर्द्येभ्यः
पञ्चमी
गुर्द्यात् / गुर्द्याद्
गुर्द्याभ्याम्
गुर्द्येभ्यः
षष्ठी
गुर्द्यस्य
गुर्द्ययोः
गुर्द्यानाम्
सप्तमी
गुर्द्ये
गुर्द्ययोः
गुर्द्येषु


अन्याः