गुर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुर्दितवत् / गुर्दितवद्
गुर्दितवती
गुर्दितवन्ति
सम्बोधन
गुर्दितवत् / गुर्दितवद्
गुर्दितवती
गुर्दितवन्ति
द्वितीया
गुर्दितवत् / गुर्दितवद्
गुर्दितवती
गुर्दितवन्ति
तृतीया
गुर्दितवता
गुर्दितवद्भ्याम्
गुर्दितवद्भिः
चतुर्थी
गुर्दितवते
गुर्दितवद्भ्याम्
गुर्दितवद्भ्यः
पञ्चमी
गुर्दितवतः
गुर्दितवद्भ्याम्
गुर्दितवद्भ्यः
षष्ठी
गुर्दितवतः
गुर्दितवतोः
गुर्दितवताम्
सप्तमी
गुर्दितवति
गुर्दितवतोः
गुर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुर्दितवत् / गुर्दितवद्
गुर्दितवती
गुर्दितवन्ति
सम्बोधन
गुर्दितवत् / गुर्दितवद्
गुर्दितवती
गुर्दितवन्ति
द्वितीया
गुर्दितवत् / गुर्दितवद्
गुर्दितवती
गुर्दितवन्ति
तृतीया
गुर्दितवता
गुर्दितवद्भ्याम्
गुर्दितवद्भिः
चतुर्थी
गुर्दितवते
गुर्दितवद्भ्याम्
गुर्दितवद्भ्यः
पञ्चमी
गुर्दितवतः
गुर्दितवद्भ्याम्
गुर्दितवद्भ्यः
षष्ठी
गुर्दितवतः
गुर्दितवतोः
गुर्दितवताम्
सप्तमी
गुर्दितवति
गुर्दितवतोः
गुर्दितवत्सु


अन्याः