गुफितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुफितवत् / गुफितवद्
गुफितवती
गुफितवन्ति
सम्बोधन
गुफितवत् / गुफितवद्
गुफितवती
गुफितवन्ति
द्वितीया
गुफितवत् / गुफितवद्
गुफितवती
गुफितवन्ति
तृतीया
गुफितवता
गुफितवद्भ्याम्
गुफितवद्भिः
चतुर्थी
गुफितवते
गुफितवद्भ्याम्
गुफितवद्भ्यः
पञ्चमी
गुफितवतः
गुफितवद्भ्याम्
गुफितवद्भ्यः
षष्ठी
गुफितवतः
गुफितवतोः
गुफितवताम्
सप्तमी
गुफितवति
गुफितवतोः
गुफितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुफितवत् / गुफितवद्
गुफितवती
गुफितवन्ति
सम्बोधन
गुफितवत् / गुफितवद्
गुफितवती
गुफितवन्ति
द्वितीया
गुफितवत् / गुफितवद्
गुफितवती
गुफितवन्ति
तृतीया
गुफितवता
गुफितवद्भ्याम्
गुफितवद्भिः
चतुर्थी
गुफितवते
गुफितवद्भ्याम्
गुफितवद्भ्यः
पञ्चमी
गुफितवतः
गुफितवद्भ्याम्
गुफितवद्भ्यः
षष्ठी
गुफितवतः
गुफितवतोः
गुफितवताम्
सप्तमी
गुफितवति
गुफितवतोः
गुफितवत्सु


अन्याः