गुप्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुप्तिः
गुप्ती
गुप्तयः
सम्बोधन
गुप्ते
गुप्ती
गुप्तयः
द्वितीया
गुप्तिम्
गुप्ती
गुप्तीः
तृतीया
गुप्त्या
गुप्तिभ्याम्
गुप्तिभिः
चतुर्थी
गुप्त्यै / गुप्तये
गुप्तिभ्याम्
गुप्तिभ्यः
पञ्चमी
गुप्त्याः / गुप्तेः
गुप्तिभ्याम्
गुप्तिभ्यः
षष्ठी
गुप्त्याः / गुप्तेः
गुप्त्योः
गुप्तीनाम्
सप्तमी
गुप्त्याम् / गुप्तौ
गुप्त्योः
गुप्तिषु
 
एक
द्वि
बहु
प्रथमा
गुप्तिः
गुप्ती
गुप्तयः
सम्बोधन
गुप्ते
गुप्ती
गुप्तयः
द्वितीया
गुप्तिम्
गुप्ती
गुप्तीः
तृतीया
गुप्त्या
गुप्तिभ्याम्
गुप्तिभिः
चतुर्थी
गुप्त्यै / गुप्तये
गुप्तिभ्याम्
गुप्तिभ्यः
पञ्चमी
गुप्त्याः / गुप्तेः
गुप्तिभ्याम्
गुप्तिभ्यः
षष्ठी
गुप्त्याः / गुप्तेः
गुप्त्योः
गुप्तीनाम्
सप्तमी
गुप्त्याम् / गुप्तौ
गुप्त्योः
गुप्तिषु