गुप्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुप्तवत् / गुप्तवद्
गुप्तवती
गुप्तवन्ति
सम्बोधन
गुप्तवत् / गुप्तवद्
गुप्तवती
गुप्तवन्ति
द्वितीया
गुप्तवत् / गुप्तवद्
गुप्तवती
गुप्तवन्ति
तृतीया
गुप्तवता
गुप्तवद्भ्याम्
गुप्तवद्भिः
चतुर्थी
गुप्तवते
गुप्तवद्भ्याम्
गुप्तवद्भ्यः
पञ्चमी
गुप्तवतः
गुप्तवद्भ्याम्
गुप्तवद्भ्यः
षष्ठी
गुप्तवतः
गुप्तवतोः
गुप्तवताम्
सप्तमी
गुप्तवति
गुप्तवतोः
गुप्तवत्सु
 
एक
द्वि
बहु
प्रथमा
गुप्तवत् / गुप्तवद्
गुप्तवती
गुप्तवन्ति
सम्बोधन
गुप्तवत् / गुप्तवद्
गुप्तवती
गुप्तवन्ति
द्वितीया
गुप्तवत् / गुप्तवद्
गुप्तवती
गुप्तवन्ति
तृतीया
गुप्तवता
गुप्तवद्भ्याम्
गुप्तवद्भिः
चतुर्थी
गुप्तवते
गुप्तवद्भ्याम्
गुप्तवद्भ्यः
पञ्चमी
गुप्तवतः
गुप्तवद्भ्याम्
गुप्तवद्भ्यः
षष्ठी
गुप्तवतः
गुप्तवतोः
गुप्तवताम्
सप्तमी
गुप्तवति
गुप्तवतोः
गुप्तवत्सु


अन्याः