गुध्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुध्यत् / गुध्यद्
गुध्यन्ती
गुध्यन्ति
सम्बोधन
गुध्यत् / गुध्यद्
गुध्यन्ती
गुध्यन्ति
द्वितीया
गुध्यत् / गुध्यद्
गुध्यन्ती
गुध्यन्ति
तृतीया
गुध्यता
गुध्यद्भ्याम्
गुध्यद्भिः
चतुर्थी
गुध्यते
गुध्यद्भ्याम्
गुध्यद्भ्यः
पञ्चमी
गुध्यतः
गुध्यद्भ्याम्
गुध्यद्भ्यः
षष्ठी
गुध्यतः
गुध्यतोः
गुध्यताम्
सप्तमी
गुध्यति
गुध्यतोः
गुध्यत्सु
 
एक
द्वि
बहु
प्रथमा
गुध्यत् / गुध्यद्
गुध्यन्ती
गुध्यन्ति
सम्बोधन
गुध्यत् / गुध्यद्
गुध्यन्ती
गुध्यन्ति
द्वितीया
गुध्यत् / गुध्यद्
गुध्यन्ती
गुध्यन्ति
तृतीया
गुध्यता
गुध्यद्भ्याम्
गुध्यद्भिः
चतुर्थी
गुध्यते
गुध्यद्भ्याम्
गुध्यद्भ्यः
पञ्चमी
गुध्यतः
गुध्यद्भ्याम्
गुध्यद्भ्यः
षष्ठी
गुध्यतः
गुध्यतोः
गुध्यताम्
सप्तमी
गुध्यति
गुध्यतोः
गुध्यत्सु


अन्याः