गुध्नत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुध्नत् / गुध्नद्
गुध्नती
गुध्नन्ति
सम्बोधन
गुध्नत् / गुध्नद्
गुध्नती
गुध्नन्ति
द्वितीया
गुध्नत् / गुध्नद्
गुध्नती
गुध्नन्ति
तृतीया
गुध्नता
गुध्नद्भ्याम्
गुध्नद्भिः
चतुर्थी
गुध्नते
गुध्नद्भ्याम्
गुध्नद्भ्यः
पञ्चमी
गुध्नतः
गुध्नद्भ्याम्
गुध्नद्भ्यः
षष्ठी
गुध्नतः
गुध्नतोः
गुध्नताम्
सप्तमी
गुध्नति
गुध्नतोः
गुध्नत्सु
 
एक
द्वि
बहु
प्रथमा
गुध्नत् / गुध्नद्
गुध्नती
गुध्नन्ति
सम्बोधन
गुध्नत् / गुध्नद्
गुध्नती
गुध्नन्ति
द्वितीया
गुध्नत् / गुध्नद्
गुध्नती
गुध्नन्ति
तृतीया
गुध्नता
गुध्नद्भ्याम्
गुध्नद्भिः
चतुर्थी
गुध्नते
गुध्नद्भ्याम्
गुध्नद्भ्यः
पञ्चमी
गुध्नतः
गुध्नद्भ्याम्
गुध्नद्भ्यः
षष्ठी
गुध्नतः
गुध्नतोः
गुध्नताम्
सप्तमी
गुध्नति
गुध्नतोः
गुध्नत्सु


अन्याः