गुधितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुधितवत् / गुधितवद्
गुधितवती
गुधितवन्ति
सम्बोधन
गुधितवत् / गुधितवद्
गुधितवती
गुधितवन्ति
द्वितीया
गुधितवत् / गुधितवद्
गुधितवती
गुधितवन्ति
तृतीया
गुधितवता
गुधितवद्भ्याम्
गुधितवद्भिः
चतुर्थी
गुधितवते
गुधितवद्भ्याम्
गुधितवद्भ्यः
पञ्चमी
गुधितवतः
गुधितवद्भ्याम्
गुधितवद्भ्यः
षष्ठी
गुधितवतः
गुधितवतोः
गुधितवताम्
सप्तमी
गुधितवति
गुधितवतोः
गुधितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुधितवत् / गुधितवद्
गुधितवती
गुधितवन्ति
सम्बोधन
गुधितवत् / गुधितवद्
गुधितवती
गुधितवन्ति
द्वितीया
गुधितवत् / गुधितवद्
गुधितवती
गुधितवन्ति
तृतीया
गुधितवता
गुधितवद्भ्याम्
गुधितवद्भिः
चतुर्थी
गुधितवते
गुधितवद्भ्याम्
गुधितवद्भ्यः
पञ्चमी
गुधितवतः
गुधितवद्भ्याम्
गुधितवद्भ्यः
षष्ठी
गुधितवतः
गुधितवतोः
गुधितवताम्
सप्तमी
गुधितवति
गुधितवतोः
गुधितवत्सु


अन्याः