गुदितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुदितवत् / गुदितवद्
गुदितवती
गुदितवन्ति
सम्बोधन
गुदितवत् / गुदितवद्
गुदितवती
गुदितवन्ति
द्वितीया
गुदितवत् / गुदितवद्
गुदितवती
गुदितवन्ति
तृतीया
गुदितवता
गुदितवद्भ्याम्
गुदितवद्भिः
चतुर्थी
गुदितवते
गुदितवद्भ्याम्
गुदितवद्भ्यः
पञ्चमी
गुदितवतः
गुदितवद्भ्याम्
गुदितवद्भ्यः
षष्ठी
गुदितवतः
गुदितवतोः
गुदितवताम्
सप्तमी
गुदितवति
गुदितवतोः
गुदितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुदितवत् / गुदितवद्
गुदितवती
गुदितवन्ति
सम्बोधन
गुदितवत् / गुदितवद्
गुदितवती
गुदितवन्ति
द्वितीया
गुदितवत् / गुदितवद्
गुदितवती
गुदितवन्ति
तृतीया
गुदितवता
गुदितवद्भ्याम्
गुदितवद्भिः
चतुर्थी
गुदितवते
गुदितवद्भ्याम्
गुदितवद्भ्यः
पञ्चमी
गुदितवतः
गुदितवद्भ्याम्
गुदितवद्भ्यः
षष्ठी
गुदितवतः
गुदितवतोः
गुदितवताम्
सप्तमी
गुदितवति
गुदितवतोः
गुदितवत्सु


अन्याः