गुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुतवत् / गुतवद्
गुतवती
गुतवन्ति
सम्बोधन
गुतवत् / गुतवद्
गुतवती
गुतवन्ति
द्वितीया
गुतवत् / गुतवद्
गुतवती
गुतवन्ति
तृतीया
गुतवता
गुतवद्भ्याम्
गुतवद्भिः
चतुर्थी
गुतवते
गुतवद्भ्याम्
गुतवद्भ्यः
पञ्चमी
गुतवतः
गुतवद्भ्याम्
गुतवद्भ्यः
षष्ठी
गुतवतः
गुतवतोः
गुतवताम्
सप्तमी
गुतवति
गुतवतोः
गुतवत्सु
 
एक
द्वि
बहु
प्रथमा
गुतवत् / गुतवद्
गुतवती
गुतवन्ति
सम्बोधन
गुतवत् / गुतवद्
गुतवती
गुतवन्ति
द्वितीया
गुतवत् / गुतवद्
गुतवती
गुतवन्ति
तृतीया
गुतवता
गुतवद्भ्याम्
गुतवद्भिः
चतुर्थी
गुतवते
गुतवद्भ्याम्
गुतवद्भ्यः
पञ्चमी
गुतवतः
गुतवद्भ्याम्
गुतवद्भ्यः
षष्ठी
गुतवतः
गुतवतोः
गुतवताम्
सप्तमी
गुतवति
गुतवतोः
गुतवत्सु


अन्याः