गुण्ड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ड्यः
गुण्ड्यौ
गुण्ड्याः
सम्बोधन
गुण्ड्य
गुण्ड्यौ
गुण्ड्याः
द्वितीया
गुण्ड्यम्
गुण्ड्यौ
गुण्ड्यान्
तृतीया
गुण्ड्येन
गुण्ड्याभ्याम्
गुण्ड्यैः
चतुर्थी
गुण्ड्याय
गुण्ड्याभ्याम्
गुण्ड्येभ्यः
पञ्चमी
गुण्ड्यात् / गुण्ड्याद्
गुण्ड्याभ्याम्
गुण्ड्येभ्यः
षष्ठी
गुण्ड्यस्य
गुण्ड्ययोः
गुण्ड्यानाम्
सप्तमी
गुण्ड्ये
गुण्ड्ययोः
गुण्ड्येषु
 
एक
द्वि
बहु
प्रथमा
गुण्ड्यः
गुण्ड्यौ
गुण्ड्याः
सम्बोधन
गुण्ड्य
गुण्ड्यौ
गुण्ड्याः
द्वितीया
गुण्ड्यम्
गुण्ड्यौ
गुण्ड्यान्
तृतीया
गुण्ड्येन
गुण्ड्याभ्याम्
गुण्ड्यैः
चतुर्थी
गुण्ड्याय
गुण्ड्याभ्याम्
गुण्ड्येभ्यः
पञ्चमी
गुण्ड्यात् / गुण्ड्याद्
गुण्ड्याभ्याम्
गुण्ड्येभ्यः
षष्ठी
गुण्ड्यस्य
गुण्ड्ययोः
गुण्ड्यानाम्
सप्तमी
गुण्ड्ये
गुण्ड्ययोः
गुण्ड्येषु


अन्याः