गुण्डितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डितवत् / गुण्डितवद्
गुण्डितवती
गुण्डितवन्ति
सम्बोधन
गुण्डितवत् / गुण्डितवद्
गुण्डितवती
गुण्डितवन्ति
द्वितीया
गुण्डितवत् / गुण्डितवद्
गुण्डितवती
गुण्डितवन्ति
तृतीया
गुण्डितवता
गुण्डितवद्भ्याम्
गुण्डितवद्भिः
चतुर्थी
गुण्डितवते
गुण्डितवद्भ्याम्
गुण्डितवद्भ्यः
पञ्चमी
गुण्डितवतः
गुण्डितवद्भ्याम्
गुण्डितवद्भ्यः
षष्ठी
गुण्डितवतः
गुण्डितवतोः
गुण्डितवताम्
सप्तमी
गुण्डितवति
गुण्डितवतोः
गुण्डितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्डितवत् / गुण्डितवद्
गुण्डितवती
गुण्डितवन्ति
सम्बोधन
गुण्डितवत् / गुण्डितवद्
गुण्डितवती
गुण्डितवन्ति
द्वितीया
गुण्डितवत् / गुण्डितवद्
गुण्डितवती
गुण्डितवन्ति
तृतीया
गुण्डितवता
गुण्डितवद्भ्याम्
गुण्डितवद्भिः
चतुर्थी
गुण्डितवते
गुण्डितवद्भ्याम्
गुण्डितवद्भ्यः
पञ्चमी
गुण्डितवतः
गुण्डितवद्भ्याम्
गुण्डितवद्भ्यः
षष्ठी
गुण्डितवतः
गुण्डितवतोः
गुण्डितवताम्
सप्तमी
गुण्डितवति
गुण्डितवतोः
गुण्डितवत्सु


अन्याः