गुण्डयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डयत् / गुण्डयद्
गुण्डयन्ती
गुण्डयन्ति
सम्बोधन
गुण्डयत् / गुण्डयद्
गुण्डयन्ती
गुण्डयन्ति
द्वितीया
गुण्डयत् / गुण्डयद्
गुण्डयन्ती
गुण्डयन्ति
तृतीया
गुण्डयता
गुण्डयद्भ्याम्
गुण्डयद्भिः
चतुर्थी
गुण्डयते
गुण्डयद्भ्याम्
गुण्डयद्भ्यः
पञ्चमी
गुण्डयतः
गुण्डयद्भ्याम्
गुण्डयद्भ्यः
षष्ठी
गुण्डयतः
गुण्डयतोः
गुण्डयताम्
सप्तमी
गुण्डयति
गुण्डयतोः
गुण्डयत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्डयत् / गुण्डयद्
गुण्डयन्ती
गुण्डयन्ति
सम्बोधन
गुण्डयत् / गुण्डयद्
गुण्डयन्ती
गुण्डयन्ति
द्वितीया
गुण्डयत् / गुण्डयद्
गुण्डयन्ती
गुण्डयन्ति
तृतीया
गुण्डयता
गुण्डयद्भ्याम्
गुण्डयद्भिः
चतुर्थी
गुण्डयते
गुण्डयद्भ्याम्
गुण्डयद्भ्यः
पञ्चमी
गुण्डयतः
गुण्डयद्भ्याम्
गुण्डयद्भ्यः
षष्ठी
गुण्डयतः
गुण्डयतोः
गुण्डयताम्
सप्तमी
गुण्डयति
गुण्डयतोः
गुण्डयत्सु


अन्याः