गुण्डत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डत् / गुण्डद्
गुण्डन्ती
गुण्डन्ति
सम्बोधन
गुण्डत् / गुण्डद्
गुण्डन्ती
गुण्डन्ति
द्वितीया
गुण्डत् / गुण्डद्
गुण्डन्ती
गुण्डन्ति
तृतीया
गुण्डता
गुण्डद्भ्याम्
गुण्डद्भिः
चतुर्थी
गुण्डते
गुण्डद्भ्याम्
गुण्डद्भ्यः
पञ्चमी
गुण्डतः
गुण्डद्भ्याम्
गुण्डद्भ्यः
षष्ठी
गुण्डतः
गुण्डतोः
गुण्डताम्
सप्तमी
गुण्डति
गुण्डतोः
गुण्डत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्डत् / गुण्डद्
गुण्डन्ती
गुण्डन्ति
सम्बोधन
गुण्डत् / गुण्डद्
गुण्डन्ती
गुण्डन्ति
द्वितीया
गुण्डत् / गुण्डद्
गुण्डन्ती
गुण्डन्ति
तृतीया
गुण्डता
गुण्डद्भ्याम्
गुण्डद्भिः
चतुर्थी
गुण्डते
गुण्डद्भ्याम्
गुण्डद्भ्यः
पञ्चमी
गुण्डतः
गुण्डद्भ्याम्
गुण्डद्भ्यः
षष्ठी
गुण्डतः
गुण्डतोः
गुण्डताम्
सप्तमी
गुण्डति
गुण्डतोः
गुण्डत्सु


अन्याः