गुण्ठितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठितव्या
गुण्ठितव्ये
गुण्ठितव्याः
सम्बोधन
गुण्ठितव्ये
गुण्ठितव्ये
गुण्ठितव्याः
द्वितीया
गुण्ठितव्याम्
गुण्ठितव्ये
गुण्ठितव्याः
तृतीया
गुण्ठितव्यया
गुण्ठितव्याभ्याम्
गुण्ठितव्याभिः
चतुर्थी
गुण्ठितव्यायै
गुण्ठितव्याभ्याम्
गुण्ठितव्याभ्यः
पञ्चमी
गुण्ठितव्यायाः
गुण्ठितव्याभ्याम्
गुण्ठितव्याभ्यः
षष्ठी
गुण्ठितव्यायाः
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
सप्तमी
गुण्ठितव्यायाम्
गुण्ठितव्ययोः
गुण्ठितव्यासु
 
एक
द्वि
बहु
प्रथमा
गुण्ठितव्या
गुण्ठितव्ये
गुण्ठितव्याः
सम्बोधन
गुण्ठितव्ये
गुण्ठितव्ये
गुण्ठितव्याः
द्वितीया
गुण्ठितव्याम्
गुण्ठितव्ये
गुण्ठितव्याः
तृतीया
गुण्ठितव्यया
गुण्ठितव्याभ्याम्
गुण्ठितव्याभिः
चतुर्थी
गुण्ठितव्यायै
गुण्ठितव्याभ्याम्
गुण्ठितव्याभ्यः
पञ्चमी
गुण्ठितव्यायाः
गुण्ठितव्याभ्याम्
गुण्ठितव्याभ्यः
षष्ठी
गुण्ठितव्यायाः
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
सप्तमी
गुण्ठितव्यायाम्
गुण्ठितव्ययोः
गुण्ठितव्यासु


अन्याः