गुण्ठितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठितवत् / गुण्ठितवद्
गुण्ठितवती
गुण्ठितवन्ति
सम्बोधन
गुण्ठितवत् / गुण्ठितवद्
गुण्ठितवती
गुण्ठितवन्ति
द्वितीया
गुण्ठितवत् / गुण्ठितवद्
गुण्ठितवती
गुण्ठितवन्ति
तृतीया
गुण्ठितवता
गुण्ठितवद्भ्याम्
गुण्ठितवद्भिः
चतुर्थी
गुण्ठितवते
गुण्ठितवद्भ्याम्
गुण्ठितवद्भ्यः
पञ्चमी
गुण्ठितवतः
गुण्ठितवद्भ्याम्
गुण्ठितवद्भ्यः
षष्ठी
गुण्ठितवतः
गुण्ठितवतोः
गुण्ठितवताम्
सप्तमी
गुण्ठितवति
गुण्ठितवतोः
गुण्ठितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्ठितवत् / गुण्ठितवद्
गुण्ठितवती
गुण्ठितवन्ति
सम्बोधन
गुण्ठितवत् / गुण्ठितवद्
गुण्ठितवती
गुण्ठितवन्ति
द्वितीया
गुण्ठितवत् / गुण्ठितवद्
गुण्ठितवती
गुण्ठितवन्ति
तृतीया
गुण्ठितवता
गुण्ठितवद्भ्याम्
गुण्ठितवद्भिः
चतुर्थी
गुण्ठितवते
गुण्ठितवद्भ्याम्
गुण्ठितवद्भ्यः
पञ्चमी
गुण्ठितवतः
गुण्ठितवद्भ्याम्
गुण्ठितवद्भ्यः
षष्ठी
गुण्ठितवतः
गुण्ठितवतोः
गुण्ठितवताम्
सप्तमी
गुण्ठितवति
गुण्ठितवतोः
गुण्ठितवत्सु


अन्याः