गुण्ठयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठयत् / गुण्ठयद्
गुण्ठयन्ती
गुण्ठयन्ति
सम्बोधन
गुण्ठयत् / गुण्ठयद्
गुण्ठयन्ती
गुण्ठयन्ति
द्वितीया
गुण्ठयत् / गुण्ठयद्
गुण्ठयन्ती
गुण्ठयन्ति
तृतीया
गुण्ठयता
गुण्ठयद्भ्याम्
गुण्ठयद्भिः
चतुर्थी
गुण्ठयते
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
पञ्चमी
गुण्ठयतः
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
षष्ठी
गुण्ठयतः
गुण्ठयतोः
गुण्ठयताम्
सप्तमी
गुण्ठयति
गुण्ठयतोः
गुण्ठयत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्ठयत् / गुण्ठयद्
गुण्ठयन्ती
गुण्ठयन्ति
सम्बोधन
गुण्ठयत् / गुण्ठयद्
गुण्ठयन्ती
गुण्ठयन्ति
द्वितीया
गुण्ठयत् / गुण्ठयद्
गुण्ठयन्ती
गुण्ठयन्ति
तृतीया
गुण्ठयता
गुण्ठयद्भ्याम्
गुण्ठयद्भिः
चतुर्थी
गुण्ठयते
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
पञ्चमी
गुण्ठयतः
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
षष्ठी
गुण्ठयतः
गुण्ठयतोः
गुण्ठयताम्
सप्तमी
गुण्ठयति
गुण्ठयतोः
गुण्ठयत्सु


अन्याः