गुण्ठत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठत् / गुण्ठद्
गुण्ठन्ती
गुण्ठन्ति
सम्बोधन
गुण्ठत् / गुण्ठद्
गुण्ठन्ती
गुण्ठन्ति
द्वितीया
गुण्ठत् / गुण्ठद्
गुण्ठन्ती
गुण्ठन्ति
तृतीया
गुण्ठता
गुण्ठद्भ्याम्
गुण्ठद्भिः
चतुर्थी
गुण्ठते
गुण्ठद्भ्याम्
गुण्ठद्भ्यः
पञ्चमी
गुण्ठतः
गुण्ठद्भ्याम्
गुण्ठद्भ्यः
षष्ठी
गुण्ठतः
गुण्ठतोः
गुण्ठताम्
सप्तमी
गुण्ठति
गुण्ठतोः
गुण्ठत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्ठत् / गुण्ठद्
गुण्ठन्ती
गुण्ठन्ति
सम्बोधन
गुण्ठत् / गुण्ठद्
गुण्ठन्ती
गुण्ठन्ति
द्वितीया
गुण्ठत् / गुण्ठद्
गुण्ठन्ती
गुण्ठन्ति
तृतीया
गुण्ठता
गुण्ठद्भ्याम्
गुण्ठद्भिः
चतुर्थी
गुण्ठते
गुण्ठद्भ्याम्
गुण्ठद्भ्यः
पञ्चमी
गुण्ठतः
गुण्ठद्भ्याम्
गुण्ठद्भ्यः
षष्ठी
गुण्ठतः
गुण्ठतोः
गुण्ठताम्
सप्तमी
गुण्ठति
गुण्ठतोः
गुण्ठत्सु


अन्याः