गुणितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणितवत् / गुणितवद्
गुणितवती
गुणितवन्ति
सम्बोधन
गुणितवत् / गुणितवद्
गुणितवती
गुणितवन्ति
द्वितीया
गुणितवत् / गुणितवद्
गुणितवती
गुणितवन्ति
तृतीया
गुणितवता
गुणितवद्भ्याम्
गुणितवद्भिः
चतुर्थी
गुणितवते
गुणितवद्भ्याम्
गुणितवद्भ्यः
पञ्चमी
गुणितवतः
गुणितवद्भ्याम्
गुणितवद्भ्यः
षष्ठी
गुणितवतः
गुणितवतोः
गुणितवताम्
सप्तमी
गुणितवति
गुणितवतोः
गुणितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुणितवत् / गुणितवद्
गुणितवती
गुणितवन्ति
सम्बोधन
गुणितवत् / गुणितवद्
गुणितवती
गुणितवन्ति
द्वितीया
गुणितवत् / गुणितवद्
गुणितवती
गुणितवन्ति
तृतीया
गुणितवता
गुणितवद्भ्याम्
गुणितवद्भिः
चतुर्थी
गुणितवते
गुणितवद्भ्याम्
गुणितवद्भ्यः
पञ्चमी
गुणितवतः
गुणितवद्भ्याम्
गुणितवद्भ्यः
षष्ठी
गुणितवतः
गुणितवतोः
गुणितवताम्
सप्तमी
गुणितवति
गुणितवतोः
गुणितवत्सु


अन्याः