गुणवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणवत् / गुणवद्
गुणवती
गुणवन्ति
सम्बोधन
गुणवत् / गुणवद्
गुणवती
गुणवन्ति
द्वितीया
गुणवत् / गुणवद्
गुणवती
गुणवन्ति
तृतीया
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
चतुर्थी
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
पञ्चमी
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
षष्ठी
गुणवतः
गुणवतोः
गुणवताम्
सप्तमी
गुणवति
गुणवतोः
गुणवत्सु
 
एक
द्वि
बहु
प्रथमा
गुणवत् / गुणवद्
गुणवती
गुणवन्ति
सम्बोधन
गुणवत् / गुणवद्
गुणवती
गुणवन्ति
द्वितीया
गुणवत् / गुणवद्
गुणवती
गुणवन्ति
तृतीया
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
चतुर्थी
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
पञ्चमी
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
षष्ठी
गुणवतः
गुणवतोः
गुणवताम्
सप्तमी
गुणवति
गुणवतोः
गुणवत्सु


अन्याः