गुणयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणयत् / गुणयद्
गुणयन्ती
गुणयन्ति
सम्बोधन
गुणयत् / गुणयद्
गुणयन्ती
गुणयन्ति
द्वितीया
गुणयत् / गुणयद्
गुणयन्ती
गुणयन्ति
तृतीया
गुणयता
गुणयद्भ्याम्
गुणयद्भिः
चतुर्थी
गुणयते
गुणयद्भ्याम्
गुणयद्भ्यः
पञ्चमी
गुणयतः
गुणयद्भ्याम्
गुणयद्भ्यः
षष्ठी
गुणयतः
गुणयतोः
गुणयताम्
सप्तमी
गुणयति
गुणयतोः
गुणयत्सु
 
एक
द्वि
बहु
प्रथमा
गुणयत् / गुणयद्
गुणयन्ती
गुणयन्ति
सम्बोधन
गुणयत् / गुणयद्
गुणयन्ती
गुणयन्ति
द्वितीया
गुणयत् / गुणयद्
गुणयन्ती
गुणयन्ति
तृतीया
गुणयता
गुणयद्भ्याम्
गुणयद्भिः
चतुर्थी
गुणयते
गुणयद्भ्याम्
गुणयद्भ्यः
पञ्चमी
गुणयतः
गुणयद्भ्याम्
गुणयद्भ्यः
षष्ठी
गुणयतः
गुणयतोः
गुणयताम्
सप्तमी
गुणयति
गुणयतोः
गुणयत्सु


अन्याः