गुणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणकः
गुणकौ
गुणकाः
सम्बोधन
गुणक
गुणकौ
गुणकाः
द्वितीया
गुणकम्
गुणकौ
गुणकान्
तृतीया
गुणकेन
गुणकाभ्याम्
गुणकैः
चतुर्थी
गुणकाय
गुणकाभ्याम्
गुणकेभ्यः
पञ्चमी
गुणकात् / गुणकाद्
गुणकाभ्याम्
गुणकेभ्यः
षष्ठी
गुणकस्य
गुणकयोः
गुणकानाम्
सप्तमी
गुणके
गुणकयोः
गुणकेषु
 
एक
द्वि
बहु
प्रथमा
गुणकः
गुणकौ
गुणकाः
सम्बोधन
गुणक
गुणकौ
गुणकाः
द्वितीया
गुणकम्
गुणकौ
गुणकान्
तृतीया
गुणकेन
गुणकाभ्याम्
गुणकैः
चतुर्थी
गुणकाय
गुणकाभ्याम्
गुणकेभ्यः
पञ्चमी
गुणकात् / गुणकाद्
गुणकाभ्याम्
गुणकेभ्यः
षष्ठी
गुणकस्य
गुणकयोः
गुणकानाम्
सप्तमी
गुणके
गुणकयोः
गुणकेषु


अन्याः