गुडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुडितवत् / गुडितवद्
गुडितवती
गुडितवन्ति
सम्बोधन
गुडितवत् / गुडितवद्
गुडितवती
गुडितवन्ति
द्वितीया
गुडितवत् / गुडितवद्
गुडितवती
गुडितवन्ति
तृतीया
गुडितवता
गुडितवद्भ्याम्
गुडितवद्भिः
चतुर्थी
गुडितवते
गुडितवद्भ्याम्
गुडितवद्भ्यः
पञ्चमी
गुडितवतः
गुडितवद्भ्याम्
गुडितवद्भ्यः
षष्ठी
गुडितवतः
गुडितवतोः
गुडितवताम्
सप्तमी
गुडितवति
गुडितवतोः
गुडितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुडितवत् / गुडितवद्
गुडितवती
गुडितवन्ति
सम्बोधन
गुडितवत् / गुडितवद्
गुडितवती
गुडितवन्ति
द्वितीया
गुडितवत् / गुडितवद्
गुडितवती
गुडितवन्ति
तृतीया
गुडितवता
गुडितवद्भ्याम्
गुडितवद्भिः
चतुर्थी
गुडितवते
गुडितवद्भ्याम्
गुडितवद्भ्यः
पञ्चमी
गुडितवतः
गुडितवद्भ्याम्
गुडितवद्भ्यः
षष्ठी
गुडितवतः
गुडितवतोः
गुडितवताम्
सप्तमी
गुडितवति
गुडितवतोः
गुडितवत्सु


अन्याः