गुडत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुडत् / गुडद्
गुडन्ती / गुडती
गुडन्ति
सम्बोधन
गुडत् / गुडद्
गुडन्ती / गुडती
गुडन्ति
द्वितीया
गुडत् / गुडद्
गुडन्ती / गुडती
गुडन्ति
तृतीया
गुडता
गुडद्भ्याम्
गुडद्भिः
चतुर्थी
गुडते
गुडद्भ्याम्
गुडद्भ्यः
पञ्चमी
गुडतः
गुडद्भ्याम्
गुडद्भ्यः
षष्ठी
गुडतः
गुडतोः
गुडताम्
सप्तमी
गुडति
गुडतोः
गुडत्सु
 
एक
द्वि
बहु
प्रथमा
गुडत् / गुडद्
गुडन्ती / गुडती
गुडन्ति
सम्बोधन
गुडत् / गुडद्
गुडन्ती / गुडती
गुडन्ति
द्वितीया
गुडत् / गुडद्
गुडन्ती / गुडती
गुडन्ति
तृतीया
गुडता
गुडद्भ्याम्
गुडद्भिः
चतुर्थी
गुडते
गुडद्भ्याम्
गुडद्भ्यः
पञ्चमी
गुडतः
गुडद्भ्याम्
गुडद्भ्यः
षष्ठी
गुडतः
गुडतोः
गुडताम्
सप्तमी
गुडति
गुडतोः
गुडत्सु


अन्याः