गुञ्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुञ्जितवत् / गुञ्जितवद्
गुञ्जितवती
गुञ्जितवन्ति
सम्बोधन
गुञ्जितवत् / गुञ्जितवद्
गुञ्जितवती
गुञ्जितवन्ति
द्वितीया
गुञ्जितवत् / गुञ्जितवद्
गुञ्जितवती
गुञ्जितवन्ति
तृतीया
गुञ्जितवता
गुञ्जितवद्भ्याम्
गुञ्जितवद्भिः
चतुर्थी
गुञ्जितवते
गुञ्जितवद्भ्याम्
गुञ्जितवद्भ्यः
पञ्चमी
गुञ्जितवतः
गुञ्जितवद्भ्याम्
गुञ्जितवद्भ्यः
षष्ठी
गुञ्जितवतः
गुञ्जितवतोः
गुञ्जितवताम्
सप्तमी
गुञ्जितवति
गुञ्जितवतोः
गुञ्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुञ्जितवत् / गुञ्जितवद्
गुञ्जितवती
गुञ्जितवन्ति
सम्बोधन
गुञ्जितवत् / गुञ्जितवद्
गुञ्जितवती
गुञ्जितवन्ति
द्वितीया
गुञ्जितवत् / गुञ्जितवद्
गुञ्जितवती
गुञ्जितवन्ति
तृतीया
गुञ्जितवता
गुञ्जितवद्भ्याम्
गुञ्जितवद्भिः
चतुर्थी
गुञ्जितवते
गुञ्जितवद्भ्याम्
गुञ्जितवद्भ्यः
पञ्चमी
गुञ्जितवतः
गुञ्जितवद्भ्याम्
गुञ्जितवद्भ्यः
षष्ठी
गुञ्जितवतः
गुञ्जितवतोः
गुञ्जितवताम्
सप्तमी
गुञ्जितवति
गुञ्जितवतोः
गुञ्जितवत्सु


अन्याः