गुञ्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुञ्जत् / गुञ्जद्
गुञ्जन्ती
गुञ्जन्ति
सम्बोधन
गुञ्जत् / गुञ्जद्
गुञ्जन्ती
गुञ्जन्ति
द्वितीया
गुञ्जत् / गुञ्जद्
गुञ्जन्ती
गुञ्जन्ति
तृतीया
गुञ्जता
गुञ्जद्भ्याम्
गुञ्जद्भिः
चतुर्थी
गुञ्जते
गुञ्जद्भ्याम्
गुञ्जद्भ्यः
पञ्चमी
गुञ्जतः
गुञ्जद्भ्याम्
गुञ्जद्भ्यः
षष्ठी
गुञ्जतः
गुञ्जतोः
गुञ्जताम्
सप्तमी
गुञ्जति
गुञ्जतोः
गुञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
गुञ्जत् / गुञ्जद्
गुञ्जन्ती
गुञ्जन्ति
सम्बोधन
गुञ्जत् / गुञ्जद्
गुञ्जन्ती
गुञ्जन्ति
द्वितीया
गुञ्जत् / गुञ्जद्
गुञ्जन्ती
गुञ्जन्ति
तृतीया
गुञ्जता
गुञ्जद्भ्याम्
गुञ्जद्भिः
चतुर्थी
गुञ्जते
गुञ्जद्भ्याम्
गुञ्जद्भ्यः
पञ्चमी
गुञ्जतः
गुञ्जद्भ्याम्
गुञ्जद्भ्यः
षष्ठी
गुञ्जतः
गुञ्जतोः
गुञ्जताम्
सप्तमी
गुञ्जति
गुञ्जतोः
गुञ्जत्सु


अन्याः