गुजितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुजितवत् / गुजितवद्
गुजितवती
गुजितवन्ति
सम्बोधन
गुजितवत् / गुजितवद्
गुजितवती
गुजितवन्ति
द्वितीया
गुजितवत् / गुजितवद्
गुजितवती
गुजितवन्ति
तृतीया
गुजितवता
गुजितवद्भ्याम्
गुजितवद्भिः
चतुर्थी
गुजितवते
गुजितवद्भ्याम्
गुजितवद्भ्यः
पञ्चमी
गुजितवतः
गुजितवद्भ्याम्
गुजितवद्भ्यः
षष्ठी
गुजितवतः
गुजितवतोः
गुजितवताम्
सप्तमी
गुजितवति
गुजितवतोः
गुजितवत्सु
 
एक
द्वि
बहु
प्रथमा
गुजितवत् / गुजितवद्
गुजितवती
गुजितवन्ति
सम्बोधन
गुजितवत् / गुजितवद्
गुजितवती
गुजितवन्ति
द्वितीया
गुजितवत् / गुजितवद्
गुजितवती
गुजितवन्ति
तृतीया
गुजितवता
गुजितवद्भ्याम्
गुजितवद्भिः
चतुर्थी
गुजितवते
गुजितवद्भ्याम्
गुजितवद्भ्यः
पञ्चमी
गुजितवतः
गुजितवद्भ्याम्
गुजितवद्भ्यः
षष्ठी
गुजितवतः
गुजितवतोः
गुजितवताम्
सप्तमी
गुजितवति
गुजितवतोः
गुजितवत्सु


अन्याः