गुजत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुजत् / गुजद्
गुजन्ती / गुजती
गुजन्ति
सम्बोधन
गुजत् / गुजद्
गुजन्ती / गुजती
गुजन्ति
द्वितीया
गुजत् / गुजद्
गुजन्ती / गुजती
गुजन्ति
तृतीया
गुजता
गुजद्भ्याम्
गुजद्भिः
चतुर्थी
गुजते
गुजद्भ्याम्
गुजद्भ्यः
पञ्चमी
गुजतः
गुजद्भ्याम्
गुजद्भ्यः
षष्ठी
गुजतः
गुजतोः
गुजताम्
सप्तमी
गुजति
गुजतोः
गुजत्सु
 
एक
द्वि
बहु
प्रथमा
गुजत् / गुजद्
गुजन्ती / गुजती
गुजन्ति
सम्बोधन
गुजत् / गुजद्
गुजन्ती / गुजती
गुजन्ति
द्वितीया
गुजत् / गुजद्
गुजन्ती / गुजती
गुजन्ति
तृतीया
गुजता
गुजद्भ्याम्
गुजद्भिः
चतुर्थी
गुजते
गुजद्भ्याम्
गुजद्भ्यः
पञ्चमी
गुजतः
गुजद्भ्याम्
गुजद्भ्यः
षष्ठी
गुजतः
गुजतोः
गुजताम्
सप्तमी
गुजति
गुजतोः
गुजत्सु


अन्याः