गीर्णवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गीर्णवत् / गीर्णवद्
गीर्णवती
गीर्णवन्ति
सम्बोधन
गीर्णवत् / गीर्णवद्
गीर्णवती
गीर्णवन्ति
द्वितीया
गीर्णवत् / गीर्णवद्
गीर्णवती
गीर्णवन्ति
तृतीया
गीर्णवता
गीर्णवद्भ्याम्
गीर्णवद्भिः
चतुर्थी
गीर्णवते
गीर्णवद्भ्याम्
गीर्णवद्भ्यः
पञ्चमी
गीर्णवतः
गीर्णवद्भ्याम्
गीर्णवद्भ्यः
षष्ठी
गीर्णवतः
गीर्णवतोः
गीर्णवताम्
सप्तमी
गीर्णवति
गीर्णवतोः
गीर्णवत्सु
 
एक
द्वि
बहु
प्रथमा
गीर्णवत् / गीर्णवद्
गीर्णवती
गीर्णवन्ति
सम्बोधन
गीर्णवत् / गीर्णवद्
गीर्णवती
गीर्णवन्ति
द्वितीया
गीर्णवत् / गीर्णवद्
गीर्णवती
गीर्णवन्ति
तृतीया
गीर्णवता
गीर्णवद्भ्याम्
गीर्णवद्भिः
चतुर्थी
गीर्णवते
गीर्णवद्भ्याम्
गीर्णवद्भ्यः
पञ्चमी
गीर्णवतः
गीर्णवद्भ्याम्
गीर्णवद्भ्यः
षष्ठी
गीर्णवतः
गीर्णवतोः
गीर्णवताम्
सप्तमी
गीर्णवति
गीर्णवतोः
गीर्णवत्सु


अन्याः