गीतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गीतवत् / गीतवद्
गीतवती
गीतवन्ति
सम्बोधन
गीतवत् / गीतवद्
गीतवती
गीतवन्ति
द्वितीया
गीतवत् / गीतवद्
गीतवती
गीतवन्ति
तृतीया
गीतवता
गीतवद्भ्याम्
गीतवद्भिः
चतुर्थी
गीतवते
गीतवद्भ्याम्
गीतवद्भ्यः
पञ्चमी
गीतवतः
गीतवद्भ्याम्
गीतवद्भ्यः
षष्ठी
गीतवतः
गीतवतोः
गीतवताम्
सप्तमी
गीतवति
गीतवतोः
गीतवत्सु
 
एक
द्वि
बहु
प्रथमा
गीतवत् / गीतवद्
गीतवती
गीतवन्ति
सम्बोधन
गीतवत् / गीतवद्
गीतवती
गीतवन्ति
द्वितीया
गीतवत् / गीतवद्
गीतवती
गीतवन्ति
तृतीया
गीतवता
गीतवद्भ्याम्
गीतवद्भिः
चतुर्थी
गीतवते
गीतवद्भ्याम्
गीतवद्भ्यः
पञ्चमी
गीतवतः
गीतवद्भ्याम्
गीतवद्भ्यः
षष्ठी
गीतवतः
गीतवतोः
गीतवताम्
सप्तमी
गीतवति
गीतवतोः
गीतवत्सु


अन्याः