गिरिमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गिरिमत् / गिरिमद्
गिरिमती
गिरिमन्ति
सम्बोधन
गिरिमत् / गिरिमद्
गिरिमती
गिरिमन्ति
द्वितीया
गिरिमत् / गिरिमद्
गिरिमती
गिरिमन्ति
तृतीया
गिरिमता
गिरिमद्भ्याम्
गिरिमद्भिः
चतुर्थी
गिरिमते
गिरिमद्भ्याम्
गिरिमद्भ्यः
पञ्चमी
गिरिमतः
गिरिमद्भ्याम्
गिरिमद्भ्यः
षष्ठी
गिरिमतः
गिरिमतोः
गिरिमताम्
सप्तमी
गिरिमति
गिरिमतोः
गिरिमत्सु
 
एक
द्वि
बहु
प्रथमा
गिरिमत् / गिरिमद्
गिरिमती
गिरिमन्ति
सम्बोधन
गिरिमत् / गिरिमद्
गिरिमती
गिरिमन्ति
द्वितीया
गिरिमत् / गिरिमद्
गिरिमती
गिरिमन्ति
तृतीया
गिरिमता
गिरिमद्भ्याम्
गिरिमद्भिः
चतुर्थी
गिरिमते
गिरिमद्भ्याम्
गिरिमद्भ्यः
पञ्चमी
गिरिमतः
गिरिमद्भ्याम्
गिरिमद्भ्यः
षष्ठी
गिरिमतः
गिरिमतोः
गिरिमताम्
सप्तमी
गिरिमति
गिरिमतोः
गिरिमत्सु


अन्याः