गालितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गालितवत् / गालितवद्
गालितवती
गालितवन्ति
सम्बोधन
गालितवत् / गालितवद्
गालितवती
गालितवन्ति
द्वितीया
गालितवत् / गालितवद्
गालितवती
गालितवन्ति
तृतीया
गालितवता
गालितवद्भ्याम्
गालितवद्भिः
चतुर्थी
गालितवते
गालितवद्भ्याम्
गालितवद्भ्यः
पञ्चमी
गालितवतः
गालितवद्भ्याम्
गालितवद्भ्यः
षष्ठी
गालितवतः
गालितवतोः
गालितवताम्
सप्तमी
गालितवति
गालितवतोः
गालितवत्सु
 
एक
द्वि
बहु
प्रथमा
गालितवत् / गालितवद्
गालितवती
गालितवन्ति
सम्बोधन
गालितवत् / गालितवद्
गालितवती
गालितवन्ति
द्वितीया
गालितवत् / गालितवद्
गालितवती
गालितवन्ति
तृतीया
गालितवता
गालितवद्भ्याम्
गालितवद्भिः
चतुर्थी
गालितवते
गालितवद्भ्याम्
गालितवद्भ्यः
पञ्चमी
गालितवतः
गालितवद्भ्याम्
गालितवद्भ्यः
षष्ठी
गालितवतः
गालितवतोः
गालितवताम्
सप्तमी
गालितवति
गालितवतोः
गालितवत्सु


अन्याः