गार्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गार्यः
गार्यौ
गार्याः
सम्बोधन
गार्य
गार्यौ
गार्याः
द्वितीया
गार्यम्
गार्यौ
गार्यान्
तृतीया
गार्येण
गार्याभ्याम्
गार्यैः
चतुर्थी
गार्याय
गार्याभ्याम्
गार्येभ्यः
पञ्चमी
गार्यात् / गार्याद्
गार्याभ्याम्
गार्येभ्यः
षष्ठी
गार्यस्य
गार्ययोः
गार्याणाम्
सप्तमी
गार्ये
गार्ययोः
गार्येषु
 
एक
द्वि
बहु
प्रथमा
गार्यः
गार्यौ
गार्याः
सम्बोधन
गार्य
गार्यौ
गार्याः
द्वितीया
गार्यम्
गार्यौ
गार्यान्
तृतीया
गार्येण
गार्याभ्याम्
गार्यैः
चतुर्थी
गार्याय
गार्याभ्याम्
गार्येभ्यः
पञ्चमी
गार्यात् / गार्याद्
गार्याभ्याम्
गार्येभ्यः
षष्ठी
गार्यस्य
गार्ययोः
गार्याणाम्
सप्तमी
गार्ये
गार्ययोः
गार्येषु


अन्याः