गार्दभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गार्दभः
गार्दभौ
गार्दभाः
सम्बोधन
गार्दभ
गार्दभौ
गार्दभाः
द्वितीया
गार्दभम्
गार्दभौ
गार्दभान्
तृतीया
गार्दभेन
गार्दभाभ्याम्
गार्दभैः
चतुर्थी
गार्दभाय
गार्दभाभ्याम्
गार्दभेभ्यः
पञ्चमी
गार्दभात् / गार्दभाद्
गार्दभाभ्याम्
गार्दभेभ्यः
षष्ठी
गार्दभस्य
गार्दभयोः
गार्दभानाम्
सप्तमी
गार्दभे
गार्दभयोः
गार्दभेषु
 
एक
द्वि
बहु
प्रथमा
गार्दभः
गार्दभौ
गार्दभाः
सम्बोधन
गार्दभ
गार्दभौ
गार्दभाः
द्वितीया
गार्दभम्
गार्दभौ
गार्दभान्
तृतीया
गार्दभेन
गार्दभाभ्याम्
गार्दभैः
चतुर्थी
गार्दभाय
गार्दभाभ्याम्
गार्दभेभ्यः
पञ्चमी
गार्दभात् / गार्दभाद्
गार्दभाभ्याम्
गार्दभेभ्यः
षष्ठी
गार्दभस्य
गार्दभयोः
गार्दभानाम्
सप्तमी
गार्दभे
गार्दभयोः
गार्दभेषु


अन्याः