गार्गर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गार्गर्यः
गार्गर्यौ
गार्गर्याः
सम्बोधन
गार्गर्य
गार्गर्यौ
गार्गर्याः
द्वितीया
गार्गर्यम्
गार्गर्यौ
गार्गर्यान्
तृतीया
गार्गर्येण
गार्गर्याभ्याम्
गार्गर्यैः
चतुर्थी
गार्गर्याय
गार्गर्याभ्याम्
गार्गर्येभ्यः
पञ्चमी
गार्गर्यात् / गार्गर्याद्
गार्गर्याभ्याम्
गार्गर्येभ्यः
षष्ठी
गार्गर्यस्य
गार्गर्ययोः
गार्गर्याणाम्
सप्तमी
गार्गर्ये
गार्गर्ययोः
गार्गर्येषु
 
एक
द्वि
बहु
प्रथमा
गार्गर्यः
गार्गर्यौ
गार्गर्याः
सम्बोधन
गार्गर्य
गार्गर्यौ
गार्गर्याः
द्वितीया
गार्गर्यम्
गार्गर्यौ
गार्गर्यान्
तृतीया
गार्गर्येण
गार्गर्याभ्याम्
गार्गर्यैः
चतुर्थी
गार्गर्याय
गार्गर्याभ्याम्
गार्गर्येभ्यः
पञ्चमी
गार्गर्यात् / गार्गर्याद्
गार्गर्याभ्याम्
गार्गर्येभ्यः
षष्ठी
गार्गर्यस्य
गार्गर्ययोः
गार्गर्याणाम्
सप्तमी
गार्गर्ये
गार्गर्ययोः
गार्गर्येषु