गारितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारितवत् / गारितवद्
गारितवती
गारितवन्ति
सम्बोधन
गारितवत् / गारितवद्
गारितवती
गारितवन्ति
द्वितीया
गारितवत् / गारितवद्
गारितवती
गारितवन्ति
तृतीया
गारितवता
गारितवद्भ्याम्
गारितवद्भिः
चतुर्थी
गारितवते
गारितवद्भ्याम्
गारितवद्भ्यः
पञ्चमी
गारितवतः
गारितवद्भ्याम्
गारितवद्भ्यः
षष्ठी
गारितवतः
गारितवतोः
गारितवताम्
सप्तमी
गारितवति
गारितवतोः
गारितवत्सु
 
एक
द्वि
बहु
प्रथमा
गारितवत् / गारितवद्
गारितवती
गारितवन्ति
सम्बोधन
गारितवत् / गारितवद्
गारितवती
गारितवन्ति
द्वितीया
गारितवत् / गारितवद्
गारितवती
गारितवन्ति
तृतीया
गारितवता
गारितवद्भ्याम्
गारितवद्भिः
चतुर्थी
गारितवते
गारितवद्भ्याम्
गारितवद्भ्यः
पञ्चमी
गारितवतः
गारितवद्भ्याम्
गारितवद्भ्यः
षष्ठी
गारितवतः
गारितवतोः
गारितवताम्
सप्तमी
गारितवति
गारितवतोः
गारितवत्सु


अन्याः